Declension table of ?bāṇaparṇi

Deva

FeminineSingularDualPlural
Nominativebāṇaparṇiḥ bāṇaparṇī bāṇaparṇayaḥ
Vocativebāṇaparṇe bāṇaparṇī bāṇaparṇayaḥ
Accusativebāṇaparṇim bāṇaparṇī bāṇaparṇīḥ
Instrumentalbāṇaparṇyā bāṇaparṇibhyām bāṇaparṇibhiḥ
Dativebāṇaparṇyai bāṇaparṇaye bāṇaparṇibhyām bāṇaparṇibhyaḥ
Ablativebāṇaparṇyāḥ bāṇaparṇeḥ bāṇaparṇibhyām bāṇaparṇibhyaḥ
Genitivebāṇaparṇyāḥ bāṇaparṇeḥ bāṇaparṇyoḥ bāṇaparṇīnām
Locativebāṇaparṇyām bāṇaparṇau bāṇaparṇyoḥ bāṇaparṇiṣu

Compound bāṇaparṇi -

Adverb -bāṇaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria