Declension table of ?bāṇanikṛtā

Deva

FeminineSingularDualPlural
Nominativebāṇanikṛtā bāṇanikṛte bāṇanikṛtāḥ
Vocativebāṇanikṛte bāṇanikṛte bāṇanikṛtāḥ
Accusativebāṇanikṛtām bāṇanikṛte bāṇanikṛtāḥ
Instrumentalbāṇanikṛtayā bāṇanikṛtābhyām bāṇanikṛtābhiḥ
Dativebāṇanikṛtāyai bāṇanikṛtābhyām bāṇanikṛtābhyaḥ
Ablativebāṇanikṛtāyāḥ bāṇanikṛtābhyām bāṇanikṛtābhyaḥ
Genitivebāṇanikṛtāyāḥ bāṇanikṛtayoḥ bāṇanikṛtānām
Locativebāṇanikṛtāyām bāṇanikṛtayoḥ bāṇanikṛtāsu

Adverb -bāṇanikṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria