Declension table of ?bāṇanikṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bāṇanikṛtaḥ | bāṇanikṛtau | bāṇanikṛtāḥ |
Vocative | bāṇanikṛta | bāṇanikṛtau | bāṇanikṛtāḥ |
Accusative | bāṇanikṛtam | bāṇanikṛtau | bāṇanikṛtān |
Instrumental | bāṇanikṛtena | bāṇanikṛtābhyām | bāṇanikṛtaiḥ |
Dative | bāṇanikṛtāya | bāṇanikṛtābhyām | bāṇanikṛtebhyaḥ |
Ablative | bāṇanikṛtāt | bāṇanikṛtābhyām | bāṇanikṛtebhyaḥ |
Genitive | bāṇanikṛtasya | bāṇanikṛtayoḥ | bāṇanikṛtānām |
Locative | bāṇanikṛte | bāṇanikṛtayoḥ | bāṇanikṛteṣu |