Declension table of ?bāṇamukha

Deva

NeuterSingularDualPlural
Nominativebāṇamukham bāṇamukhe bāṇamukhāni
Vocativebāṇamukha bāṇamukhe bāṇamukhāni
Accusativebāṇamukham bāṇamukhe bāṇamukhāni
Instrumentalbāṇamukhena bāṇamukhābhyām bāṇamukhaiḥ
Dativebāṇamukhāya bāṇamukhābhyām bāṇamukhebhyaḥ
Ablativebāṇamukhāt bāṇamukhābhyām bāṇamukhebhyaḥ
Genitivebāṇamukhasya bāṇamukhayoḥ bāṇamukhānām
Locativebāṇamukhe bāṇamukhayoḥ bāṇamukheṣu

Compound bāṇamukha -

Adverb -bāṇamukham -bāṇamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria