Declension table of ?bāṇamukha

Deva

MasculineSingularDualPlural
Nominativebāṇamukhaḥ bāṇamukhau bāṇamukhāḥ
Vocativebāṇamukha bāṇamukhau bāṇamukhāḥ
Accusativebāṇamukham bāṇamukhau bāṇamukhān
Instrumentalbāṇamukhena bāṇamukhābhyām bāṇamukhaiḥ bāṇamukhebhiḥ
Dativebāṇamukhāya bāṇamukhābhyām bāṇamukhebhyaḥ
Ablativebāṇamukhāt bāṇamukhābhyām bāṇamukhebhyaḥ
Genitivebāṇamukhasya bāṇamukhayoḥ bāṇamukhānām
Locativebāṇamukhe bāṇamukhayoḥ bāṇamukheṣu

Compound bāṇamukha -

Adverb -bāṇamukham -bāṇamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria