Declension table of ?bāṇamokṣaṇa

Deva

NeuterSingularDualPlural
Nominativebāṇamokṣaṇam bāṇamokṣaṇe bāṇamokṣaṇāni
Vocativebāṇamokṣaṇa bāṇamokṣaṇe bāṇamokṣaṇāni
Accusativebāṇamokṣaṇam bāṇamokṣaṇe bāṇamokṣaṇāni
Instrumentalbāṇamokṣaṇena bāṇamokṣaṇābhyām bāṇamokṣaṇaiḥ
Dativebāṇamokṣaṇāya bāṇamokṣaṇābhyām bāṇamokṣaṇebhyaḥ
Ablativebāṇamokṣaṇāt bāṇamokṣaṇābhyām bāṇamokṣaṇebhyaḥ
Genitivebāṇamokṣaṇasya bāṇamokṣaṇayoḥ bāṇamokṣaṇānām
Locativebāṇamokṣaṇe bāṇamokṣaṇayoḥ bāṇamokṣaṇeṣu

Compound bāṇamokṣaṇa -

Adverb -bāṇamokṣaṇam -bāṇamokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria