Declension table of ?bāṇabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativebāṇabhaṭṭaḥ bāṇabhaṭṭau bāṇabhaṭṭāḥ
Vocativebāṇabhaṭṭa bāṇabhaṭṭau bāṇabhaṭṭāḥ
Accusativebāṇabhaṭṭam bāṇabhaṭṭau bāṇabhaṭṭān
Instrumentalbāṇabhaṭṭena bāṇabhaṭṭābhyām bāṇabhaṭṭaiḥ bāṇabhaṭṭebhiḥ
Dativebāṇabhaṭṭāya bāṇabhaṭṭābhyām bāṇabhaṭṭebhyaḥ
Ablativebāṇabhaṭṭāt bāṇabhaṭṭābhyām bāṇabhaṭṭebhyaḥ
Genitivebāṇabhaṭṭasya bāṇabhaṭṭayoḥ bāṇabhaṭṭānām
Locativebāṇabhaṭṭe bāṇabhaṭṭayoḥ bāṇabhaṭṭeṣu

Compound bāṇabhaṭṭa -

Adverb -bāṇabhaṭṭam -bāṇabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria