Declension table of ?bāṇāśraya

Deva

MasculineSingularDualPlural
Nominativebāṇāśrayaḥ bāṇāśrayau bāṇāśrayāḥ
Vocativebāṇāśraya bāṇāśrayau bāṇāśrayāḥ
Accusativebāṇāśrayam bāṇāśrayau bāṇāśrayān
Instrumentalbāṇāśrayeṇa bāṇāśrayābhyām bāṇāśrayaiḥ bāṇāśrayebhiḥ
Dativebāṇāśrayāya bāṇāśrayābhyām bāṇāśrayebhyaḥ
Ablativebāṇāśrayāt bāṇāśrayābhyām bāṇāśrayebhyaḥ
Genitivebāṇāśrayasya bāṇāśrayayoḥ bāṇāśrayāṇām
Locativebāṇāśraye bāṇāśrayayoḥ bāṇāśrayeṣu

Compound bāṇāśraya -

Adverb -bāṇāśrayam -bāṇāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria