Declension table of ?bāṇāsana

Deva

NeuterSingularDualPlural
Nominativebāṇāsanam bāṇāsane bāṇāsanāni
Vocativebāṇāsana bāṇāsane bāṇāsanāni
Accusativebāṇāsanam bāṇāsane bāṇāsanāni
Instrumentalbāṇāsanena bāṇāsanābhyām bāṇāsanaiḥ
Dativebāṇāsanāya bāṇāsanābhyām bāṇāsanebhyaḥ
Ablativebāṇāsanāt bāṇāsanābhyām bāṇāsanebhyaḥ
Genitivebāṇāsanasya bāṇāsanayoḥ bāṇāsanānām
Locativebāṇāsane bāṇāsanayoḥ bāṇāsaneṣu

Compound bāṇāsana -

Adverb -bāṇāsanam -bāṇāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria