Declension table of ?bāḍitā

Deva

FeminineSingularDualPlural
Nominativebāḍitā bāḍite bāḍitāḥ
Vocativebāḍite bāḍite bāḍitāḥ
Accusativebāḍitām bāḍite bāḍitāḥ
Instrumentalbāḍitayā bāḍitābhyām bāḍitābhiḥ
Dativebāḍitāyai bāḍitābhyām bāḍitābhyaḥ
Ablativebāḍitāyāḥ bāḍitābhyām bāḍitābhyaḥ
Genitivebāḍitāyāḥ bāḍitayoḥ bāḍitānām
Locativebāḍitāyām bāḍitayoḥ bāḍitāsu

Adverb -bāḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria