Declension table of ?bāḍita

Deva

MasculineSingularDualPlural
Nominativebāḍitaḥ bāḍitau bāḍitāḥ
Vocativebāḍita bāḍitau bāḍitāḥ
Accusativebāḍitam bāḍitau bāḍitān
Instrumentalbāḍitena bāḍitābhyām bāḍitaiḥ bāḍitebhiḥ
Dativebāḍitāya bāḍitābhyām bāḍitebhyaḥ
Ablativebāḍitāt bāḍitābhyām bāḍitebhyaḥ
Genitivebāḍitasya bāḍitayoḥ bāḍitānām
Locativebāḍite bāḍitayoḥ bāḍiteṣu

Compound bāḍita -

Adverb -bāḍitam -bāḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria