Declension table of ?bāḍita

Deva

MasculineSingularDualPlural
Nominativebāḍitaḥ bāḍitau bāḍitāḥ
Vocativebāḍita bāḍitau bāḍitāḥ
Accusativebāḍitam bāḍitau bāḍitān
Instrumentalbāḍitena bāḍitābhyām bāḍitaiḥ
Dativebāḍitāya bāḍitābhyām bāḍitebhyaḥ
Ablativebāḍitāt bāḍitābhyām bāḍitebhyaḥ
Genitivebāḍitasya bāḍitayoḥ bāḍitānām
Locativebāḍite bāḍitayoḥ bāḍiteṣu

Compound bāḍita -

Adverb -bāḍitam -bāḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria