Declension table of ?bāḍhavikramā

Deva

FeminineSingularDualPlural
Nominativebāḍhavikramā bāḍhavikrame bāḍhavikramāḥ
Vocativebāḍhavikrame bāḍhavikrame bāḍhavikramāḥ
Accusativebāḍhavikramām bāḍhavikrame bāḍhavikramāḥ
Instrumentalbāḍhavikramayā bāḍhavikramābhyām bāḍhavikramābhiḥ
Dativebāḍhavikramāyai bāḍhavikramābhyām bāḍhavikramābhyaḥ
Ablativebāḍhavikramāyāḥ bāḍhavikramābhyām bāḍhavikramābhyaḥ
Genitivebāḍhavikramāyāḥ bāḍhavikramayoḥ bāḍhavikramāṇām
Locativebāḍhavikramāyām bāḍhavikramayoḥ bāḍhavikramāsu

Adverb -bāḍhavikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria