Declension table of ?bāḍhavikrama

Deva

NeuterSingularDualPlural
Nominativebāḍhavikramam bāḍhavikrame bāḍhavikramāṇi
Vocativebāḍhavikrama bāḍhavikrame bāḍhavikramāṇi
Accusativebāḍhavikramam bāḍhavikrame bāḍhavikramāṇi
Instrumentalbāḍhavikrameṇa bāḍhavikramābhyām bāḍhavikramaiḥ
Dativebāḍhavikramāya bāḍhavikramābhyām bāḍhavikramebhyaḥ
Ablativebāḍhavikramāt bāḍhavikramābhyām bāḍhavikramebhyaḥ
Genitivebāḍhavikramasya bāḍhavikramayoḥ bāḍhavikramāṇām
Locativebāḍhavikrame bāḍhavikramayoḥ bāḍhavikrameṣu

Compound bāḍhavikrama -

Adverb -bāḍhavikramam -bāḍhavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria