Declension table of ?bāḍhasṛtvanā

Deva

FeminineSingularDualPlural
Nominativebāḍhasṛtvanā bāḍhasṛtvane bāḍhasṛtvanāḥ
Vocativebāḍhasṛtvane bāḍhasṛtvane bāḍhasṛtvanāḥ
Accusativebāḍhasṛtvanām bāḍhasṛtvane bāḍhasṛtvanāḥ
Instrumentalbāḍhasṛtvanayā bāḍhasṛtvanābhyām bāḍhasṛtvanābhiḥ
Dativebāḍhasṛtvanāyai bāḍhasṛtvanābhyām bāḍhasṛtvanābhyaḥ
Ablativebāḍhasṛtvanāyāḥ bāḍhasṛtvanābhyām bāḍhasṛtvanābhyaḥ
Genitivebāḍhasṛtvanāyāḥ bāḍhasṛtvanayoḥ bāḍhasṛtvanānām
Locativebāḍhasṛtvanāyām bāḍhasṛtvanayoḥ bāḍhasṛtvanāsu

Adverb -bāḍhasṛtvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria