Declension table of ?bāḍhasṛtvan

Deva

NeuterSingularDualPlural
Nominativebāḍhasṛtva bāḍhasṛtvnī bāḍhasṛtvanī bāḍhasṛtvāni
Vocativebāḍhasṛtvan bāḍhasṛtva bāḍhasṛtvnī bāḍhasṛtvanī bāḍhasṛtvāni
Accusativebāḍhasṛtva bāḍhasṛtvnī bāḍhasṛtvanī bāḍhasṛtvāni
Instrumentalbāḍhasṛtvanā bāḍhasṛtvabhyām bāḍhasṛtvabhiḥ
Dativebāḍhasṛtvane bāḍhasṛtvabhyām bāḍhasṛtvabhyaḥ
Ablativebāḍhasṛtvanaḥ bāḍhasṛtvabhyām bāḍhasṛtvabhyaḥ
Genitivebāḍhasṛtvanaḥ bāḍhasṛtvanoḥ bāḍhasṛtvanām
Locativebāḍhasṛtvani bāḍhasṛtvanoḥ bāḍhasṛtvasu

Compound bāḍhasṛtva -

Adverb -bāḍhasṛtva -bāḍhasṛtvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria