Declension table of ?bāḍhasṛtvan

Deva

MasculineSingularDualPlural
Nominativebāḍhasṛtvā bāḍhasṛtvānau bāḍhasṛtvānaḥ
Vocativebāḍhasṛtvan bāḍhasṛtvānau bāḍhasṛtvānaḥ
Accusativebāḍhasṛtvānam bāḍhasṛtvānau bāḍhasṛtvanaḥ
Instrumentalbāḍhasṛtvanā bāḍhasṛtvabhyām bāḍhasṛtvabhiḥ
Dativebāḍhasṛtvane bāḍhasṛtvabhyām bāḍhasṛtvabhyaḥ
Ablativebāḍhasṛtvanaḥ bāḍhasṛtvabhyām bāḍhasṛtvabhyaḥ
Genitivebāḍhasṛtvanaḥ bāḍhasṛtvanoḥ bāḍhasṛtvanām
Locativebāḍhasṛtvani bāḍhasṛtvanoḥ bāḍhasṛtvasu

Compound bāḍhasṛtva -

Adverb -bāḍhasṛtvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria