Declension table of ?bāḍeyīputraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bāḍeyīputraḥ | bāḍeyīputrau | bāḍeyīputrāḥ |
Vocative | bāḍeyīputra | bāḍeyīputrau | bāḍeyīputrāḥ |
Accusative | bāḍeyīputram | bāḍeyīputrau | bāḍeyīputrān |
Instrumental | bāḍeyīputreṇa | bāḍeyīputrābhyām | bāḍeyīputraiḥ |
Dative | bāḍeyīputrāya | bāḍeyīputrābhyām | bāḍeyīputrebhyaḥ |
Ablative | bāḍeyīputrāt | bāḍeyīputrābhyām | bāḍeyīputrebhyaḥ |
Genitive | bāḍeyīputrasya | bāḍeyīputrayoḥ | bāḍeyīputrāṇām |
Locative | bāḍeyīputre | bāḍeyīputrayoḥ | bāḍeyīputreṣu |