Declension table of ?baṭurūpiṇī

Deva

FeminineSingularDualPlural
Nominativebaṭurūpiṇī baṭurūpiṇyau baṭurūpiṇyaḥ
Vocativebaṭurūpiṇi baṭurūpiṇyau baṭurūpiṇyaḥ
Accusativebaṭurūpiṇīm baṭurūpiṇyau baṭurūpiṇīḥ
Instrumentalbaṭurūpiṇyā baṭurūpiṇībhyām baṭurūpiṇībhiḥ
Dativebaṭurūpiṇyai baṭurūpiṇībhyām baṭurūpiṇībhyaḥ
Ablativebaṭurūpiṇyāḥ baṭurūpiṇībhyām baṭurūpiṇībhyaḥ
Genitivebaṭurūpiṇyāḥ baṭurūpiṇyoḥ baṭurūpiṇīnām
Locativebaṭurūpiṇyām baṭurūpiṇyoḥ baṭurūpiṇīṣu

Compound baṭurūpiṇi - baṭurūpiṇī -

Adverb -baṭurūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria