Declension table of ?baṭukakavaca

Deva

MasculineSingularDualPlural
Nominativebaṭukakavacaḥ baṭukakavacau baṭukakavacāḥ
Vocativebaṭukakavaca baṭukakavacau baṭukakavacāḥ
Accusativebaṭukakavacam baṭukakavacau baṭukakavacān
Instrumentalbaṭukakavacena baṭukakavacābhyām baṭukakavacaiḥ baṭukakavacebhiḥ
Dativebaṭukakavacāya baṭukakavacābhyām baṭukakavacebhyaḥ
Ablativebaṭukakavacāt baṭukakavacābhyām baṭukakavacebhyaḥ
Genitivebaṭukakavacasya baṭukakavacayoḥ baṭukakavacānām
Locativebaṭukakavace baṭukakavacayoḥ baṭukakavaceṣu

Compound baṭukakavaca -

Adverb -baṭukakavacam -baṭukakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria