Declension table of ?baṭukabhairavatantra

Deva

NeuterSingularDualPlural
Nominativebaṭukabhairavatantram baṭukabhairavatantre baṭukabhairavatantrāṇi
Vocativebaṭukabhairavatantra baṭukabhairavatantre baṭukabhairavatantrāṇi
Accusativebaṭukabhairavatantram baṭukabhairavatantre baṭukabhairavatantrāṇi
Instrumentalbaṭukabhairavatantreṇa baṭukabhairavatantrābhyām baṭukabhairavatantraiḥ
Dativebaṭukabhairavatantrāya baṭukabhairavatantrābhyām baṭukabhairavatantrebhyaḥ
Ablativebaṭukabhairavatantrāt baṭukabhairavatantrābhyām baṭukabhairavatantrebhyaḥ
Genitivebaṭukabhairavatantrasya baṭukabhairavatantrayoḥ baṭukabhairavatantrāṇām
Locativebaṭukabhairavatantre baṭukabhairavatantrayoḥ baṭukabhairavatantreṣu

Compound baṭukabhairavatantra -

Adverb -baṭukabhairavatantram -baṭukabhairavatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria