Declension table of ?baṭukabhairavastotra

Deva

NeuterSingularDualPlural
Nominativebaṭukabhairavastotram baṭukabhairavastotre baṭukabhairavastotrāṇi
Vocativebaṭukabhairavastotra baṭukabhairavastotre baṭukabhairavastotrāṇi
Accusativebaṭukabhairavastotram baṭukabhairavastotre baṭukabhairavastotrāṇi
Instrumentalbaṭukabhairavastotreṇa baṭukabhairavastotrābhyām baṭukabhairavastotraiḥ
Dativebaṭukabhairavastotrāya baṭukabhairavastotrābhyām baṭukabhairavastotrebhyaḥ
Ablativebaṭukabhairavastotrāt baṭukabhairavastotrābhyām baṭukabhairavastotrebhyaḥ
Genitivebaṭukabhairavastotrasya baṭukabhairavastotrayoḥ baṭukabhairavastotrāṇām
Locativebaṭukabhairavastotre baṭukabhairavastotrayoḥ baṭukabhairavastotreṣu

Compound baṭukabhairavastotra -

Adverb -baṭukabhairavastotram -baṭukabhairavastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria