Declension table of ?baṭukabhairavastavarāja

Deva

MasculineSingularDualPlural
Nominativebaṭukabhairavastavarājaḥ baṭukabhairavastavarājau baṭukabhairavastavarājāḥ
Vocativebaṭukabhairavastavarāja baṭukabhairavastavarājau baṭukabhairavastavarājāḥ
Accusativebaṭukabhairavastavarājam baṭukabhairavastavarājau baṭukabhairavastavarājān
Instrumentalbaṭukabhairavastavarājena baṭukabhairavastavarājābhyām baṭukabhairavastavarājaiḥ baṭukabhairavastavarājebhiḥ
Dativebaṭukabhairavastavarājāya baṭukabhairavastavarājābhyām baṭukabhairavastavarājebhyaḥ
Ablativebaṭukabhairavastavarājāt baṭukabhairavastavarājābhyām baṭukabhairavastavarājebhyaḥ
Genitivebaṭukabhairavastavarājasya baṭukabhairavastavarājayoḥ baṭukabhairavastavarājānām
Locativebaṭukabhairavastavarāje baṭukabhairavastavarājayoḥ baṭukabhairavastavarājeṣu

Compound baṭukabhairavastavarāja -

Adverb -baṭukabhairavastavarājam -baṭukabhairavastavarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria