Declension table of ?baṭukabhairavasahasranāman

Deva

NeuterSingularDualPlural
Nominativebaṭukabhairavasahasranāma baṭukabhairavasahasranāmnī baṭukabhairavasahasranāmāni
Vocativebaṭukabhairavasahasranāman baṭukabhairavasahasranāma baṭukabhairavasahasranāmnī baṭukabhairavasahasranāmāni
Accusativebaṭukabhairavasahasranāma baṭukabhairavasahasranāmnī baṭukabhairavasahasranāmāni
Instrumentalbaṭukabhairavasahasranāmnā baṭukabhairavasahasranāmabhyām baṭukabhairavasahasranāmabhiḥ
Dativebaṭukabhairavasahasranāmne baṭukabhairavasahasranāmabhyām baṭukabhairavasahasranāmabhyaḥ
Ablativebaṭukabhairavasahasranāmnaḥ baṭukabhairavasahasranāmabhyām baṭukabhairavasahasranāmabhyaḥ
Genitivebaṭukabhairavasahasranāmnaḥ baṭukabhairavasahasranāmnoḥ baṭukabhairavasahasranāmnām
Locativebaṭukabhairavasahasranāmni baṭukabhairavasahasranāmani baṭukabhairavasahasranāmnoḥ baṭukabhairavasahasranāmasu

Compound baṭukabhairavasahasranāma -

Adverb -baṭukabhairavasahasranāma -baṭukabhairavasahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria