Declension table of ?baṭukabhairavapūjāpaddhati

Deva

FeminineSingularDualPlural
Nominativebaṭukabhairavapūjāpaddhatiḥ baṭukabhairavapūjāpaddhatī baṭukabhairavapūjāpaddhatayaḥ
Vocativebaṭukabhairavapūjāpaddhate baṭukabhairavapūjāpaddhatī baṭukabhairavapūjāpaddhatayaḥ
Accusativebaṭukabhairavapūjāpaddhatim baṭukabhairavapūjāpaddhatī baṭukabhairavapūjāpaddhatīḥ
Instrumentalbaṭukabhairavapūjāpaddhatyā baṭukabhairavapūjāpaddhatibhyām baṭukabhairavapūjāpaddhatibhiḥ
Dativebaṭukabhairavapūjāpaddhatyai baṭukabhairavapūjāpaddhataye baṭukabhairavapūjāpaddhatibhyām baṭukabhairavapūjāpaddhatibhyaḥ
Ablativebaṭukabhairavapūjāpaddhatyāḥ baṭukabhairavapūjāpaddhateḥ baṭukabhairavapūjāpaddhatibhyām baṭukabhairavapūjāpaddhatibhyaḥ
Genitivebaṭukabhairavapūjāpaddhatyāḥ baṭukabhairavapūjāpaddhateḥ baṭukabhairavapūjāpaddhatyoḥ baṭukabhairavapūjāpaddhatīnām
Locativebaṭukabhairavapūjāpaddhatyām baṭukabhairavapūjāpaddhatau baṭukabhairavapūjāpaddhatyoḥ baṭukabhairavapūjāpaddhatiṣu

Compound baṭukabhairavapūjāpaddhati -

Adverb -baṭukabhairavapūjāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria