Declension table of ?baṭukabhairavapūjā

Deva

FeminineSingularDualPlural
Nominativebaṭukabhairavapūjā baṭukabhairavapūje baṭukabhairavapūjāḥ
Vocativebaṭukabhairavapūje baṭukabhairavapūje baṭukabhairavapūjāḥ
Accusativebaṭukabhairavapūjām baṭukabhairavapūje baṭukabhairavapūjāḥ
Instrumentalbaṭukabhairavapūjayā baṭukabhairavapūjābhyām baṭukabhairavapūjābhiḥ
Dativebaṭukabhairavapūjāyai baṭukabhairavapūjābhyām baṭukabhairavapūjābhyaḥ
Ablativebaṭukabhairavapūjāyāḥ baṭukabhairavapūjābhyām baṭukabhairavapūjābhyaḥ
Genitivebaṭukabhairavapūjāyāḥ baṭukabhairavapūjayoḥ baṭukabhairavapūjānām
Locativebaṭukabhairavapūjāyām baṭukabhairavapūjayoḥ baṭukabhairavapūjāsu

Adverb -baṭukabhairavapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria