Declension table of ?baṭukabhairavapañcāṅga

Deva

NeuterSingularDualPlural
Nominativebaṭukabhairavapañcāṅgam baṭukabhairavapañcāṅge baṭukabhairavapañcāṅgāni
Vocativebaṭukabhairavapañcāṅga baṭukabhairavapañcāṅge baṭukabhairavapañcāṅgāni
Accusativebaṭukabhairavapañcāṅgam baṭukabhairavapañcāṅge baṭukabhairavapañcāṅgāni
Instrumentalbaṭukabhairavapañcāṅgena baṭukabhairavapañcāṅgābhyām baṭukabhairavapañcāṅgaiḥ
Dativebaṭukabhairavapañcāṅgāya baṭukabhairavapañcāṅgābhyām baṭukabhairavapañcāṅgebhyaḥ
Ablativebaṭukabhairavapañcāṅgāt baṭukabhairavapañcāṅgābhyām baṭukabhairavapañcāṅgebhyaḥ
Genitivebaṭukabhairavapañcāṅgasya baṭukabhairavapañcāṅgayoḥ baṭukabhairavapañcāṅgānām
Locativebaṭukabhairavapañcāṅge baṭukabhairavapañcāṅgayoḥ baṭukabhairavapañcāṅgeṣu

Compound baṭukabhairavapañcāṅga -

Adverb -baṭukabhairavapañcāṅgam -baṭukabhairavapañcāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria