Declension table of ?baṭukabhairavakavaca

Deva

NeuterSingularDualPlural
Nominativebaṭukabhairavakavacam baṭukabhairavakavace baṭukabhairavakavacāni
Vocativebaṭukabhairavakavaca baṭukabhairavakavace baṭukabhairavakavacāni
Accusativebaṭukabhairavakavacam baṭukabhairavakavace baṭukabhairavakavacāni
Instrumentalbaṭukabhairavakavacena baṭukabhairavakavacābhyām baṭukabhairavakavacaiḥ
Dativebaṭukabhairavakavacāya baṭukabhairavakavacābhyām baṭukabhairavakavacebhyaḥ
Ablativebaṭukabhairavakavacāt baṭukabhairavakavacābhyām baṭukabhairavakavacebhyaḥ
Genitivebaṭukabhairavakavacasya baṭukabhairavakavacayoḥ baṭukabhairavakavacānām
Locativebaṭukabhairavakavace baṭukabhairavakavacayoḥ baṭukabhairavakavaceṣu

Compound baṭukabhairavakavaca -

Adverb -baṭukabhairavakavacam -baṭukabhairavakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria