Declension table of ?baṭukabhairavadīpadāna

Deva

NeuterSingularDualPlural
Nominativebaṭukabhairavadīpadānam baṭukabhairavadīpadāne baṭukabhairavadīpadānāni
Vocativebaṭukabhairavadīpadāna baṭukabhairavadīpadāne baṭukabhairavadīpadānāni
Accusativebaṭukabhairavadīpadānam baṭukabhairavadīpadāne baṭukabhairavadīpadānāni
Instrumentalbaṭukabhairavadīpadānena baṭukabhairavadīpadānābhyām baṭukabhairavadīpadānaiḥ
Dativebaṭukabhairavadīpadānāya baṭukabhairavadīpadānābhyām baṭukabhairavadīpadānebhyaḥ
Ablativebaṭukabhairavadīpadānāt baṭukabhairavadīpadānābhyām baṭukabhairavadīpadānebhyaḥ
Genitivebaṭukabhairavadīpadānasya baṭukabhairavadīpadānayoḥ baṭukabhairavadīpadānānām
Locativebaṭukabhairavadīpadāne baṭukabhairavadīpadānayoḥ baṭukabhairavadīpadāneṣu

Compound baṭukabhairavadīpadāna -

Adverb -baṭukabhairavadīpadānam -baṭukabhairavadīpadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria