Declension table of baṃhīyas

Deva

MasculineSingularDualPlural
Nominativebaṃhīyān baṃhīyāṃsau baṃhīyāṃsaḥ
Vocativebaṃhīyan baṃhīyāṃsau baṃhīyāṃsaḥ
Accusativebaṃhīyāṃsam baṃhīyāṃsau baṃhīyasaḥ
Instrumentalbaṃhīyasā baṃhīyobhyām baṃhīyobhiḥ
Dativebaṃhīyase baṃhīyobhyām baṃhīyobhyaḥ
Ablativebaṃhīyasaḥ baṃhīyobhyām baṃhīyobhyaḥ
Genitivebaṃhīyasaḥ baṃhīyasoḥ baṃhīyasām
Locativebaṃhīyasi baṃhīyasoḥ baṃhīyaḥsu

Compound baṃhīyas -

Adverb -baṃhīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria