Declension table of ?baḍiśa

Deva

MasculineSingularDualPlural
Nominativebaḍiśaḥ baḍiśau baḍiśāḥ
Vocativebaḍiśa baḍiśau baḍiśāḥ
Accusativebaḍiśam baḍiśau baḍiśān
Instrumentalbaḍiśena baḍiśābhyām baḍiśaiḥ baḍiśebhiḥ
Dativebaḍiśāya baḍiśābhyām baḍiśebhyaḥ
Ablativebaḍiśāt baḍiśābhyām baḍiśebhyaḥ
Genitivebaḍiśasya baḍiśayoḥ baḍiśānām
Locativebaḍiśe baḍiśayoḥ baḍiśeṣu

Compound baḍiśa -

Adverb -baḍiśam -baḍiśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria