Declension table of ?baḍāha

Deva

MasculineSingularDualPlural
Nominativebaḍāhaḥ baḍāhau baḍāhāḥ
Vocativebaḍāha baḍāhau baḍāhāḥ
Accusativebaḍāham baḍāhau baḍāhān
Instrumentalbaḍāhena baḍāhābhyām baḍāhaiḥ baḍāhebhiḥ
Dativebaḍāhāya baḍāhābhyām baḍāhebhyaḥ
Ablativebaḍāhāt baḍāhābhyām baḍāhebhyaḥ
Genitivebaḍāhasya baḍāhayoḥ baḍāhānām
Locativebaḍāhe baḍāhayoḥ baḍāheṣu

Compound baḍāha -

Adverb -baḍāham -baḍāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria