Declension table of bṛsī

Deva

FeminineSingularDualPlural
Nominativebṛsī bṛsyau bṛsyaḥ
Vocativebṛsi bṛsyau bṛsyaḥ
Accusativebṛsīm bṛsyau bṛsīḥ
Instrumentalbṛsyā bṛsībhyām bṛsībhiḥ
Dativebṛsyai bṛsībhyām bṛsībhyaḥ
Ablativebṛsyāḥ bṛsībhyām bṛsībhyaḥ
Genitivebṛsyāḥ bṛsyoḥ bṛsīnām
Locativebṛsyām bṛsyoḥ bṛsīṣu

Compound bṛsi - bṛsī -

Adverb -bṛsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria