Declension table of ?bṛhmaṇa

Deva

MasculineSingularDualPlural
Nominativebṛhmaṇaḥ bṛhmaṇau bṛhmaṇāḥ
Vocativebṛhmaṇa bṛhmaṇau bṛhmaṇāḥ
Accusativebṛhmaṇam bṛhmaṇau bṛhmaṇān
Instrumentalbṛhmaṇena bṛhmaṇābhyām bṛhmaṇaiḥ bṛhmaṇebhiḥ
Dativebṛhmaṇāya bṛhmaṇābhyām bṛhmaṇebhyaḥ
Ablativebṛhmaṇāt bṛhmaṇābhyām bṛhmaṇebhyaḥ
Genitivebṛhmaṇasya bṛhmaṇayoḥ bṛhmaṇānām
Locativebṛhmaṇe bṛhmaṇayoḥ bṛhmaṇeṣu

Compound bṛhmaṇa -

Adverb -bṛhmaṇam -bṛhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria