Declension table of ?bṛhattvac

Deva

MasculineSingularDualPlural
Nominativebṛhattvaṅ bṛhattvañcau bṛhattvañcaḥ
Vocativebṛhattvaṅ bṛhattvañcau bṛhattvañcaḥ
Accusativebṛhattvañcam bṛhattvañcau bṛhattūcaḥ
Instrumentalbṛhattūcā bṛhattvagbhyām bṛhattvagbhiḥ
Dativebṛhattūce bṛhattvagbhyām bṛhattvagbhyaḥ
Ablativebṛhattūcaḥ bṛhattvagbhyām bṛhattvagbhyaḥ
Genitivebṛhattūcaḥ bṛhattūcoḥ bṛhattūcām
Locativebṛhattūci bṛhattūcoḥ bṛhattvakṣu

Compound bṛhattvak -

Adverb -bṛhattvaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria