Declension table of ?bṛhattva

Deva

NeuterSingularDualPlural
Nominativebṛhattvam bṛhattve bṛhattvāni
Vocativebṛhattva bṛhattve bṛhattvāni
Accusativebṛhattvam bṛhattve bṛhattvāni
Instrumentalbṛhattvena bṛhattvābhyām bṛhattvaiḥ
Dativebṛhattvāya bṛhattvābhyām bṛhattvebhyaḥ
Ablativebṛhattvāt bṛhattvābhyām bṛhattvebhyaḥ
Genitivebṛhattvasya bṛhattvayoḥ bṛhattvānām
Locativebṛhattve bṛhattvayoḥ bṛhattveṣu

Compound bṛhattva -

Adverb -bṛhattvam -bṛhattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria