Declension table of ?bṛhattṛṇa

Deva

NeuterSingularDualPlural
Nominativebṛhattṛṇam bṛhattṛṇe bṛhattṛṇāni
Vocativebṛhattṛṇa bṛhattṛṇe bṛhattṛṇāni
Accusativebṛhattṛṇam bṛhattṛṇe bṛhattṛṇāni
Instrumentalbṛhattṛṇena bṛhattṛṇābhyām bṛhattṛṇaiḥ
Dativebṛhattṛṇāya bṛhattṛṇābhyām bṛhattṛṇebhyaḥ
Ablativebṛhattṛṇāt bṛhattṛṇābhyām bṛhattṛṇebhyaḥ
Genitivebṛhattṛṇasya bṛhattṛṇayoḥ bṛhattṛṇānām
Locativebṛhattṛṇe bṛhattṛṇayoḥ bṛhattṛṇeṣu

Compound bṛhattṛṇa -

Adverb -bṛhattṛṇam -bṛhattṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria