Declension table of ?bṛhatsumna

Deva

MasculineSingularDualPlural
Nominativebṛhatsumnaḥ bṛhatsumnau bṛhatsumnāḥ
Vocativebṛhatsumna bṛhatsumnau bṛhatsumnāḥ
Accusativebṛhatsumnam bṛhatsumnau bṛhatsumnān
Instrumentalbṛhatsumnena bṛhatsumnābhyām bṛhatsumnaiḥ bṛhatsumnebhiḥ
Dativebṛhatsumnāya bṛhatsumnābhyām bṛhatsumnebhyaḥ
Ablativebṛhatsumnāt bṛhatsumnābhyām bṛhatsumnebhyaḥ
Genitivebṛhatsumnasya bṛhatsumnayoḥ bṛhatsumnānām
Locativebṛhatsumne bṛhatsumnayoḥ bṛhatsumneṣu

Compound bṛhatsumna -

Adverb -bṛhatsumnam -bṛhatsumnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria