Declension table of ?bṛhatsphij

Deva

MasculineSingularDualPlural
Nominativebṛhatsphik bṛhatsphijau bṛhatsphijaḥ
Vocativebṛhatsphik bṛhatsphijau bṛhatsphijaḥ
Accusativebṛhatsphijam bṛhatsphijau bṛhatsphijaḥ
Instrumentalbṛhatsphijā bṛhatsphigbhyām bṛhatsphigbhiḥ
Dativebṛhatsphije bṛhatsphigbhyām bṛhatsphigbhyaḥ
Ablativebṛhatsphijaḥ bṛhatsphigbhyām bṛhatsphigbhyaḥ
Genitivebṛhatsphijaḥ bṛhatsphijoḥ bṛhatsphijām
Locativebṛhatsphiji bṛhatsphijoḥ bṛhatsphikṣu

Compound bṛhatsphik -

Adverb -bṛhatsphik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria