Declension table of ?bṛhatsarvānukramaṇī

Deva

FeminineSingularDualPlural
Nominativebṛhatsarvānukramaṇī bṛhatsarvānukramaṇyau bṛhatsarvānukramaṇyaḥ
Vocativebṛhatsarvānukramaṇi bṛhatsarvānukramaṇyau bṛhatsarvānukramaṇyaḥ
Accusativebṛhatsarvānukramaṇīm bṛhatsarvānukramaṇyau bṛhatsarvānukramaṇīḥ
Instrumentalbṛhatsarvānukramaṇyā bṛhatsarvānukramaṇībhyām bṛhatsarvānukramaṇībhiḥ
Dativebṛhatsarvānukramaṇyai bṛhatsarvānukramaṇībhyām bṛhatsarvānukramaṇībhyaḥ
Ablativebṛhatsarvānukramaṇyāḥ bṛhatsarvānukramaṇībhyām bṛhatsarvānukramaṇībhyaḥ
Genitivebṛhatsarvānukramaṇyāḥ bṛhatsarvānukramaṇyoḥ bṛhatsarvānukramaṇīnām
Locativebṛhatsarvānukramaṇyām bṛhatsarvānukramaṇyoḥ bṛhatsarvānukramaṇīṣu

Compound bṛhatsarvānukramaṇi - bṛhatsarvānukramaṇī -

Adverb -bṛhatsarvānukramaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria