Declension table of ?bṛhatsahāyā

Deva

FeminineSingularDualPlural
Nominativebṛhatsahāyā bṛhatsahāye bṛhatsahāyāḥ
Vocativebṛhatsahāye bṛhatsahāye bṛhatsahāyāḥ
Accusativebṛhatsahāyām bṛhatsahāye bṛhatsahāyāḥ
Instrumentalbṛhatsahāyayā bṛhatsahāyābhyām bṛhatsahāyābhiḥ
Dativebṛhatsahāyāyai bṛhatsahāyābhyām bṛhatsahāyābhyaḥ
Ablativebṛhatsahāyāyāḥ bṛhatsahāyābhyām bṛhatsahāyābhyaḥ
Genitivebṛhatsahāyāyāḥ bṛhatsahāyayoḥ bṛhatsahāyānām
Locativebṛhatsahāyāyām bṛhatsahāyayoḥ bṛhatsahāyāsu

Adverb -bṛhatsahāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria