Declension table of ?bṛhatsahāya

Deva

MasculineSingularDualPlural
Nominativebṛhatsahāyaḥ bṛhatsahāyau bṛhatsahāyāḥ
Vocativebṛhatsahāya bṛhatsahāyau bṛhatsahāyāḥ
Accusativebṛhatsahāyam bṛhatsahāyau bṛhatsahāyān
Instrumentalbṛhatsahāyena bṛhatsahāyābhyām bṛhatsahāyaiḥ bṛhatsahāyebhiḥ
Dativebṛhatsahāyāya bṛhatsahāyābhyām bṛhatsahāyebhyaḥ
Ablativebṛhatsahāyāt bṛhatsahāyābhyām bṛhatsahāyebhyaḥ
Genitivebṛhatsahāyasya bṛhatsahāyayoḥ bṛhatsahāyānām
Locativebṛhatsahāye bṛhatsahāyayoḥ bṛhatsahāyeṣu

Compound bṛhatsahāya -

Adverb -bṛhatsahāyam -bṛhatsahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria