Declension table of ?bṛhatsāmanā

Deva

FeminineSingularDualPlural
Nominativebṛhatsāmanā bṛhatsāmane bṛhatsāmanāḥ
Vocativebṛhatsāmane bṛhatsāmane bṛhatsāmanāḥ
Accusativebṛhatsāmanām bṛhatsāmane bṛhatsāmanāḥ
Instrumentalbṛhatsāmanayā bṛhatsāmanābhyām bṛhatsāmanābhiḥ
Dativebṛhatsāmanāyai bṛhatsāmanābhyām bṛhatsāmanābhyaḥ
Ablativebṛhatsāmanāyāḥ bṛhatsāmanābhyām bṛhatsāmanābhyaḥ
Genitivebṛhatsāmanāyāḥ bṛhatsāmanayoḥ bṛhatsāmanānām
Locativebṛhatsāmanāyām bṛhatsāmanayoḥ bṛhatsāmanāsu

Adverb -bṛhatsāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria