Declension table of bṛhatsāman

Deva

NeuterSingularDualPlural
Nominativebṛhatsāma bṛhatsāmnī bṛhatsāmāni
Vocativebṛhatsāman bṛhatsāma bṛhatsāmnī bṛhatsāmāni
Accusativebṛhatsāma bṛhatsāmnī bṛhatsāmāni
Instrumentalbṛhatsāmnā bṛhatsāmabhyām bṛhatsāmabhiḥ
Dativebṛhatsāmne bṛhatsāmabhyām bṛhatsāmabhyaḥ
Ablativebṛhatsāmnaḥ bṛhatsāmabhyām bṛhatsāmabhyaḥ
Genitivebṛhatsāmnaḥ bṛhatsāmnoḥ bṛhatsāmnām
Locativebṛhatsāmni bṛhatsāmani bṛhatsāmnoḥ bṛhatsāmasu

Compound bṛhatsāma -

Adverb -bṛhatsāma -bṛhatsāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria