Declension table of ?bṛhatpuṣpī

Deva

FeminineSingularDualPlural
Nominativebṛhatpuṣpī bṛhatpuṣpyau bṛhatpuṣpyaḥ
Vocativebṛhatpuṣpi bṛhatpuṣpyau bṛhatpuṣpyaḥ
Accusativebṛhatpuṣpīm bṛhatpuṣpyau bṛhatpuṣpīḥ
Instrumentalbṛhatpuṣpyā bṛhatpuṣpībhyām bṛhatpuṣpībhiḥ
Dativebṛhatpuṣpyai bṛhatpuṣpībhyām bṛhatpuṣpībhyaḥ
Ablativebṛhatpuṣpyāḥ bṛhatpuṣpībhyām bṛhatpuṣpībhyaḥ
Genitivebṛhatpuṣpyāḥ bṛhatpuṣpyoḥ bṛhatpuṣpīṇām
Locativebṛhatpuṣpyām bṛhatpuṣpyoḥ bṛhatpuṣpīṣu

Compound bṛhatpuṣpi - bṛhatpuṣpī -

Adverb -bṛhatpuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria