Declension table of ?bṛhatpuṣpā

Deva

FeminineSingularDualPlural
Nominativebṛhatpuṣpā bṛhatpuṣpe bṛhatpuṣpāḥ
Vocativebṛhatpuṣpe bṛhatpuṣpe bṛhatpuṣpāḥ
Accusativebṛhatpuṣpām bṛhatpuṣpe bṛhatpuṣpāḥ
Instrumentalbṛhatpuṣpayā bṛhatpuṣpābhyām bṛhatpuṣpābhiḥ
Dativebṛhatpuṣpāyai bṛhatpuṣpābhyām bṛhatpuṣpābhyaḥ
Ablativebṛhatpuṣpāyāḥ bṛhatpuṣpābhyām bṛhatpuṣpābhyaḥ
Genitivebṛhatpuṣpāyāḥ bṛhatpuṣpayoḥ bṛhatpuṣpāṇām
Locativebṛhatpuṣpāyām bṛhatpuṣpayoḥ bṛhatpuṣpāsu

Adverb -bṛhatpuṣpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria