Declension table of ?bṛhatpuṣpa

Deva

NeuterSingularDualPlural
Nominativebṛhatpuṣpam bṛhatpuṣpe bṛhatpuṣpāṇi
Vocativebṛhatpuṣpa bṛhatpuṣpe bṛhatpuṣpāṇi
Accusativebṛhatpuṣpam bṛhatpuṣpe bṛhatpuṣpāṇi
Instrumentalbṛhatpuṣpeṇa bṛhatpuṣpābhyām bṛhatpuṣpaiḥ
Dativebṛhatpuṣpāya bṛhatpuṣpābhyām bṛhatpuṣpebhyaḥ
Ablativebṛhatpuṣpāt bṛhatpuṣpābhyām bṛhatpuṣpebhyaḥ
Genitivebṛhatpuṣpasya bṛhatpuṣpayoḥ bṛhatpuṣpāṇām
Locativebṛhatpuṣpe bṛhatpuṣpayoḥ bṛhatpuṣpeṣu

Compound bṛhatpuṣpa -

Adverb -bṛhatpuṣpam -bṛhatpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria