Declension table of ?bṛhatprayoga

Deva

MasculineSingularDualPlural
Nominativebṛhatprayogaḥ bṛhatprayogau bṛhatprayogāḥ
Vocativebṛhatprayoga bṛhatprayogau bṛhatprayogāḥ
Accusativebṛhatprayogam bṛhatprayogau bṛhatprayogān
Instrumentalbṛhatprayogeṇa bṛhatprayogābhyām bṛhatprayogaiḥ bṛhatprayogebhiḥ
Dativebṛhatprayogāya bṛhatprayogābhyām bṛhatprayogebhyaḥ
Ablativebṛhatprayogāt bṛhatprayogābhyām bṛhatprayogebhyaḥ
Genitivebṛhatprayogasya bṛhatprayogayoḥ bṛhatprayogāṇām
Locativebṛhatprayoge bṛhatprayogayoḥ bṛhatprayogeṣu

Compound bṛhatprayoga -

Adverb -bṛhatprayogam -bṛhatprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria