Declension table of ?bṛhatphala

Deva

MasculineSingularDualPlural
Nominativebṛhatphalaḥ bṛhatphalau bṛhatphalāḥ
Vocativebṛhatphala bṛhatphalau bṛhatphalāḥ
Accusativebṛhatphalam bṛhatphalau bṛhatphalān
Instrumentalbṛhatphalena bṛhatphalābhyām bṛhatphalaiḥ bṛhatphalebhiḥ
Dativebṛhatphalāya bṛhatphalābhyām bṛhatphalebhyaḥ
Ablativebṛhatphalāt bṛhatphalābhyām bṛhatphalebhyaḥ
Genitivebṛhatphalasya bṛhatphalayoḥ bṛhatphalānām
Locativebṛhatphale bṛhatphalayoḥ bṛhatphaleṣu

Compound bṛhatphala -

Adverb -bṛhatphalam -bṛhatphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria