Declension table of ?bṛhatparvamālā

Deva

FeminineSingularDualPlural
Nominativebṛhatparvamālā bṛhatparvamāle bṛhatparvamālāḥ
Vocativebṛhatparvamāle bṛhatparvamāle bṛhatparvamālāḥ
Accusativebṛhatparvamālām bṛhatparvamāle bṛhatparvamālāḥ
Instrumentalbṛhatparvamālayā bṛhatparvamālābhyām bṛhatparvamālābhiḥ
Dativebṛhatparvamālāyai bṛhatparvamālābhyām bṛhatparvamālābhyaḥ
Ablativebṛhatparvamālāyāḥ bṛhatparvamālābhyām bṛhatparvamālābhyaḥ
Genitivebṛhatparvamālāyāḥ bṛhatparvamālayoḥ bṛhatparvamālānām
Locativebṛhatparvamālāyām bṛhatparvamālayoḥ bṛhatparvamālāsu

Adverb -bṛhatparvamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria