Declension table of ?bṛhatpalāśa

Deva

NeuterSingularDualPlural
Nominativebṛhatpalāśam bṛhatpalāśe bṛhatpalāśāni
Vocativebṛhatpalāśa bṛhatpalāśe bṛhatpalāśāni
Accusativebṛhatpalāśam bṛhatpalāśe bṛhatpalāśāni
Instrumentalbṛhatpalāśena bṛhatpalāśābhyām bṛhatpalāśaiḥ
Dativebṛhatpalāśāya bṛhatpalāśābhyām bṛhatpalāśebhyaḥ
Ablativebṛhatpalāśāt bṛhatpalāśābhyām bṛhatpalāśebhyaḥ
Genitivebṛhatpalāśasya bṛhatpalāśayoḥ bṛhatpalāśānām
Locativebṛhatpalāśe bṛhatpalāśayoḥ bṛhatpalāśeṣu

Compound bṛhatpalāśa -

Adverb -bṛhatpalāśam -bṛhatpalāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria